RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् pdf Download करे| RBSE solutions for Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम्

(चित्रं दृष्ट्वा मञ्जूषातः पदं चित्वा वाक्यनिर्माणं कुरुत)
प्रश्न 1.
विद्यालयः (अस्माकं, छात्र-छात्राश्च, अध्यापकाः, द्वादश कक्षाः, पञ्चशतं – छात्राः)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 1
उत्तर:

  1. अयम् अस्माकं विद्यालयः अस्ति।
  2. अस्माकं विद्यालये पञ्चशतं छात्राः सन्ति।
  3. विद्यालये छात्र-छात्राश्च सहैव पठन्ति।
  4. अस्मिन् विद्यालय द्वादशकक्षाः सन्ति।
  5. विद्यालये निपुणाः अध्यापकाः सन्ति।

प्रश्न 2.
उद्यानम्।
(विद्यालयस्य समीपे, वृक्षाः, खगाः, पुष्पाणि, भ्रमणाय)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 2
उत्तर:

  1. विद्यालयस्य समीपे एकम् उद्यानमस्ति।
  2. उद्याने अनेके वृक्षाः सन्ति।
  3. उद्याने विविधपुष्पाणि सन्ति।
  4. उद्याने खगाः कलरवं कुर्वन्ति।
  5. जना: अत्र भ्रमणाय आगच्छन्ति।

प्रश्न 3.
मेलापकः (जनसम्मः, मिष्ठान्नानि, क्रीडनकाः, दोलनानि, आपणाः)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 3
उत्तर:

  1. मेलापके विविधदोलनानि सन्ति।
  2. मेलापके जनसम्मर्द: भवति।
  3. मेलापके अनेके आपणा: सन्ति।
  4. अत्र जनाः मिष्टान्नानि खादन्ति।
  5. बालका: क्रीडनका: क्रीणन्ति।

प्रश्न 4.
पुस्तकालयः
(विद्यालये, सार्वजनिक स्थाने, पुस्तकालयः, जना :, दैनिकसमाचारपत्राणि, विविध विषयानाम् पुस्तकानि)
RBSE Class 8 Sanskrit परिशिष्टम् वाक्यनिर्माणम् - 4
उत्तर:

  1. अयं पुस्तकालयः अस्ति।
  2. अस्माकं विद्यालये एक; पुस्तकालयः अस्ति।
  3. सार्वजनिकस्थानेऽपि पुस्तकालयः अस्ति।
  4. अत्र जना: प्रतिदिनम् आगच्छन्ति।
  5. अत्र विविधविषयाणां पुस्तकानि सन्ति।
  6. केचन दैनिकसमाचारपत्राणि पठन्ति।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *