UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध

यहां हमने यूपी बोर्ड कक्षा 6वीं की संस्कृत पीयूषम् एनसीईआरटी सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student up board solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध pdf Download करे| up board solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध notes will help you. NCERT Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध pdf download, up board solutions for Class 6 Sanskrit.

यूपी बोर्ड कक्षा 6 Sanskrit के सभी प्रश्न के उत्तर को विस्तार से समझाया गया है जिससे स्टूडेंट को आसानी से समझ आ जाये | सभी प्रश्न उत्तर Latest UP board Class 6 Sanskrit syllabus के आधार पर बताये गए है | यह सोलूशन्स को हिंदी मेडिअम के स्टूडेंट्स को ध्यान में रख कर बनाये गए है |

upboardbooks.in

Blog – Latest News You are here: Home / UP Board Solutions for Class 6 Sanskrit संस्कृत के प्रमुख निबन्ध…

upboardbooks.in

अस्माकं विद्यालयः

  1. अस्माकम् विद्यालयः मनोहरः अस्ति।
  2. अत्र बहवः छात्राः पठनाय आगच्छन्ति।
  3. ते सर्वे शिक्षकान् प्रणमन्ति।
  4. शिक्षकाः छात्रेभ्यः विद्याम् यच्छन्ति।
  5. अत्रैव पुस्तकालयः अपि अस्ति।
  6. पुस्तकालये बहूनि पुस्तकानि सन्ति।
  7. बालकाः तत्र अध्ययनाय तिष्ठन्ति।
  8. अत्र छात्राः परिश्रमेण पठन्ति, विनयेन च वदन्ति।
  9. अस्माकं विद्यालये क्रीडास्थलमपि अस्ति, यत्र बालकाः क्रीडन्ति।
  10. अतएव अस्मान् स्व विद्यालयः अति प्रिय अस्ति।

विजयदशमी

  1. विजयादशमी भारतस्य प्रमुख उत्सवः अस्ति।
  2. अयम् उत्सवः आश्विन मासस्य शुक्लायां दशम्यां भवति।
  3. अयम् उत्सवः रामस्य विजयं प्रकटयति।
  4. विजयादशमी दिने रामः रावणम् वधं अकरोत्।
  5. विजयादशमी क्षत्रियाणां प्रमुख उत्सवः अस्ति।
  6. विजयादशमी दिने जानाः शमी वृक्षस्य पूजनं कुर्वन्ति।
  7. अस्मिन् दिने नीलकंठदर्शनस्य प्राचीन परम्परा अस्ति।
  8. अस्मिन् दिने जनाः रावणप्रतिमां वेधयन्ति।
  9. विजयादशमी दिने रामस्य पराक्रमाः अभिनीयन्ते।
  10. अयम् उत्सवः धर्माचरणं शिक्षयति।।

अस्माकम् धेनुः

  1. जनाः धेनुम् मातेव मानयन्ति।
  2. तस्या दुग्धं पीत्वा जनाः हृष्टाः पुष्टाः भवन्ति।
  3. मानवाः धेनोः घृतेन देवानाम् पूजां कुर्वन्ति।
  4. तद् वत्सा हलं कर्षन्ति।
  5. अस्या गोमयेन कृषे कार्य शोभनं भवति।
  6. लोके गोपालकाः जना सदा सुखेन जीवन्ति।
  7. गोपालनेन देशस्य धनधान्यं प्रवर्धते।
  8. भारते मुनयः पूर्वम् धेनोः पालनम् अकुर्वन्।
  9. धेनुः स्वकीयैः बहुभिः गुणैः मानवानाम् लाभं करोति।
  10. धेनुः अस्माकं प्रियो पशु अस्ति।

————————————————————

All Chapter UP Board Solutions For Class 6 Sanskrit

All Subject UP Board Solutions For Class 6 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह UP Board Class 6 Sanskrit NCERT Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन नोट्स से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *