RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः pdf Download करे| RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 मौखिक प्रश्न:

प्रश्न 1.
निम्नलिखितानां शब्दानाम् उच्चारणं कुरुत
कृष्णाङ्गारचूर्णम्
त्रिकोणमितिः
भैषजरसायनम्
सुदीर्घा
प्रयुज्यमानानि
प्रयुज्यन्ते
प्रकाशनिस्सारणक्रिया
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
अधोलिखितानां प्रश्नानाम्उत्तराणि वदत
(क) चिकित्साक्षेत्रे राजस्थानस्य प्राचीनः प्रसिद्धचिकित्सक कः आसीत्?
उत्तरम्:
वाग्भट्टः

(ख) वाग्भट्टेन विरचितः ग्रन्थः कः अस्ति?
उत्तरम्:
वाग्भटीयम्

(ग) राजस्थानस्य प्राचीन: ज्योतिषाचार्यः कः आसीत्?
उत्तरम्:
ब्रह्मगुप्तः

(घ) ब्रह्मगुप्तेन विरचितः ग्रन्थः कः?
उत्तरम्:
ब्रह्मस्फुटसिद्धान्तः

(ङ) ग्रहाणां गतिविषये कस्मिन् ग्रन्थे वर्णनम् अस्ति?
उत्तरम्:
ब्रह्मस्फुटसिद्धान्ते

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 लिखितप्रश्नाः
प्रश्न 1.
अधोलिखिताना प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) वृक्षायुर्वेदग्रन्थस्य रचयिता कः?
उत्तरम्-महर्षिः पराशरः

(ख) शुल्बसूत्रं केन रचितम्?
उत्तरम्:
बोधायनेन

(ग) आर्यभट्टः किं जानाति स्म?
उत्तरम्:
प्रकाशस्य गतिम्

(घ) शल्यक्रियायाः जनकः कः?
उत्तरम्:
आचार्य: सुश्रुतः

(ङ) गुरुत्वाकर्षणसिद्धान्तं कः प्रतिपादितवान्?
उत्तरम्:
भास्कराचार्यः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) महर्षिः पराशरः वनस्पतीनां किं कृतवान?
उत्तरम्:
महर्षिः पराशरः वनस्पतीनां वर्गीकरणं कृतवान्

(ख) विद्युत्कोशस्य आविष्कारकः कः आसीत्?
उत्तरम्:
विद्युत्कोशस्य आविष्कारकः महर्षिः अगस्त्यः

(ग) “पृथ्वी सूर्यस्य परिक्रमा करोति” इति सिद्धान्तं कः प्रतिपादितवान्?
उत्तरम्:
इति सिद्धान्तं आर्यभट्टः प्रतिपादितवान्

(घ) भास्कराचार्यः किं प्रतिपादितवान्?
उत्तरम्:
भास्कराचार्य : गुरुत्वाकर्षणसिद्धान्तं ‘पै’ इति गणितचिह्नस्यामानं त्रैराशिक-नियमादीन् प्रतिपादितवान्

(ङ) “त्वचारोपणम्” आदौ कः कृतवान्?
उत्तरम्:
“त्वचारोपणम्” आदौ आचार्य: सुश्रुतः कृतवान्

प्रश्न 3.
रेखाङ्कितं पदम् आधृत्य प्रश्ननिर्माणं कुरुत
(क) परमाणुवादस्य जनकः महर्षि कणादः अस्ति
(ख) विमानविद्यायाः वर्णनं भारद्वाज: अकरोत्
(ग) भारतीकृष्णतीर्थ: वैदिकगणितं रचितवान्
(घ) महर्षि: पाणिनि: अष्टाध्यायीं रचितवान्
उत्तरम्:
प्रश्न-निर्माणम्
(क) परमाणुवादस्य जनकं: महर्षिः कः अस्ति?
(ख) कस्याः वर्णनं भारद्वाज: अकरोत्?
(ग) कः वैदिकगणितं रचितवान्?
(घ) महर्षिः पाणिनिः किम् रचितवान्?

प्रश्न 4.
समुचितं मेलनं कुरुत


उत्तरम्:

प्रश्न 5.
अधोलिखितानां प्रकृतिप्रत्यानां प्रयोगं कृत्वा नवशब्दानां निर्माणं कुरुत
उत्तरम्:
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः
उदाहरणम
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 6 प्राचीन-भारतीय-वैज्ञानिकाः

प्रश्न 6.
मजुषातः चित्वा रिक्तस्थानानि पूरयत
अस्माकम्
किम्
एषः
तस्य
एतस्य
उत्तरम्:
(क) अतः एतस्य नाम्ना तस्य नामकरणम् अभवत्
(ख) सम्प्रति एषः एव
(ग) एतस्य नामकरणस्य कारणं किम्?
(घ) महोदय ! वदतु कृपया अस्माकम् भारते

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 अन्य महत्त्वपूर्ण प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 वस्तुनिष्ठप्रश्नाः

1.भारतीयचिकित्सायाः अङ्गानि सन्ति
(क) पञ्च
(ख) सप्त
(ग) अष्टौ
(घ) दशं

2.तेन एव…………..”ऋतवः भवन्ति
(क) षड्
(ख) तिस्रः
(ग) चतस्रः
(घ) पञ्च

3.’कृतवान्’ पदे प्रत्ययः अस्ति
(क) क्त
(ख) तव्यत्
(ग) क्तवा
(घ) क्तवतु

4.’तथैव’ पदस्य सन्धि-विच्छेदः भवति
(क) तथा + इव
(ख) तथा + एवं
(ग) तथ + अव
(घ) तथ + आव

5.शल्यक्रियायाः जनकः कः?
(क) वाग्भट्टः
(ख) आर्यभट्टः
(ग) पराशरः
(घ) सुश्रुत:

6. ‘वृक्षायुर्वेदः’ इति ग्रन्थे वनस्पतीनां वर्गीकरणं कः कृतवान्?
(क) अश्वघोषः
(ख) कालिदासः
(ग) पराशरः
(घ) चरक

7. प्राचीन: भारतीय: महान् गणितज्ञः कः?
(क) आर्यभट्टः
(ख) महिमभट्टः
(ग) ब्रह्मभट्टः
(घ) बाणभट्टः

8. राजस्थानस्य खगोलशास्त्री, ज्योतिषाचार्यः कः आसीत्?
(क) ब्रह्मदत्तः
(ख) ब्रह्मगुप्तः
(ग) माघः
(घ) सूर्यदेव
उत्तराणि:
1. (ग)
2. (क)
3. (घ)
4. (ख)
5. (घ)
6. (ग)
7. (क)
8. (ख)
मञ्जूषात् समुचितपदानि चित्वा रिक्त-स्थानानि पूरयत

मञ्जूषा

अपि,बहुः,च ,एव
(क) भारतीय-वैज्ञानिकाः………..कार्यं कृतवन्तः
(ख) प्राचीनकाले विद्युत्कोशः………..आसीत्
(ग) तानि………… उपकरणानि अधुना प्रयुज्यन्ते
(घ) ब्रह्मगुप्त: खगोलशास्त्री ज्योतिषाचार्यः………”आसीत्
उत्तराणि
(क) बहु:
(ख) अपि
(ग) एव
(घ)च।

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 अतिलघूत्तरात्मकप्रश्नाः
(एकपदेन उत्तरत )
प्रश्न 1.
वैदिककालात् एव कः वैज्ञानिकानां देशः अस्ति?
उत्तरम्:
भारतदेशः

प्रश्न 2.
आचार्यः बोधायन: पाइथागोरसतः कति वर्षपूर्वम् जातः?
उत्तरम:
पञ्चदशशतवर्षपूर्वम्

प्रश्न 3.
‘वृक्षायुर्वेदः’ इति ग्रन्थः कः रचितवान्?
उत्तरम्:
महर्षिः पराशरः

प्रश्न 4.
शल्यचिकित्सायाः जनकः कः?
उत्तरम्:
आचार्यः सुश्रुतः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 6 लघूत्तरात्मकप्रश्नाः

(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
पृथ्वी कुत्र भ्रमति ? तेन च किम् भवति?
उत्तरम्:
पृथ्वी स्व अक्षे भ्रमति, तेन च दिवारात्री भवतः

प्रश्न 2.
भास्करः कस्मिन् विषये कार्यं कृतवान्?
उत्तरम्:
भास्कर: गणित-विषये कार्यं कृतवान्?

प्रश्न 3.
भारतीय वैज्ञानिकपरम्परायाः परिचयः कुत्र प्राप्यते?
उत्तरम्:
भारतीय वैज्ञानिकपरम्पराया: परिचयः संस्कृतस्य प्राचीनग्रन्थेषु प्राप्यते

प्रश्न 4.
ब्रह्मगुप्तेन कुत्र अनेकयन्त्राणाम् उल्लेखः कृतः?
उत्तरम्:
ब्रह्मगुप्तेन ज्योतिषयन्त्रशालायाम् अनेकयन्त्राणाम् उल्लेखः कृतः

प्रश्न 5.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत
(i) आचार्य-छात्राणां मध्ये वार्तालाप: प्रचलति ।  (कस्य/केषां)
(ii) भारतदेशः वैज्ञानिकानां देशः अस्ति।  (केषां/कासाम्)
(iii) महर्षिः पराशरः वनस्पतीनां वर्गीकरणं कृतवान् । (किम्/कः)
(iv) आर्यभट्टः महान् गणितज्ञः आसीत् । (क:/का)
(v) पृथ्वी सूर्यस्य परिक्रमा करोति । (कस्य/केन)
(vi) शल्यचिकित्साया: जनकः आचार्य: सुश्रुतः आसीत् । (क:/कं)
(vii) वाग्भट्टः हम्मीरस्य पितामहः आसीत् । (कस्य/काम्)
उत्तरम्:
प्रश्न-निर्माणम्
(i) केषां मध्ये वार्तालापः प्रचलति?
(ii) भारतदेश: केषां देशः अस्ति?
(iii) कः वनस्पतीनां वर्गीकरणं कृतवान्?
(iv) कः महान् गणितज्ञः आसीत्?
(v) पृथ्वी केस्य परिक्रमा करोति?
(vi) शल्यचिकित्सायाः जनवः कः आसीत्?
(vii) वाग्भट्टः कस्य पितामहः आसीत्?

पाठ-परिचय

[वैदिक काल से ही भारत देश वैज्ञानिकों का देश रहा है। यहाँ चिकित्सा, ज्योतिष, गणित, विज्ञान, वनस्पति आदि क्षेत्रों में अतुलनीय योगदान देने वाले अनेक विश्व विख्यात वैज्ञानिक हुए हैं। प्रस्तुत पाठ में महर्षि पराशर, अगस्त्य, आर्यभट्ट, चरक, सुश्रुत, वराहमिहिर, भास्कर आदि सुप्रसिद्ध भारतीय वैज्ञानिकों का एवं उनके अद्भुत कार्यों का स्मरण किया गया है।]

पाठ के कठिन
शब्दार्थ- सम्प्रति (इदानीम्) = आजकल। वर्गीकरणम् (निर्धारणम्) = गुणों के आधार पर स्थान निर्धारण। अवान्तर (मध्ये स्थितः) = आन्तरिक। विद्युत्कोशः (विद्युत् सञ्चितभण्डारः) = विद्युत् का सञ्चित भण्डार (बैट्री)। ताम्रम् (ताम्रम् इति धातु विशेषः) = ताँबा। वर्तुलाकारा (गोलाकारः) = गोलाकार। पै (7) (गणिते प्रयुक्तम् एकं चिह्नम्) = गणित में प्रयुक्त एक चिह्न। त्वचारोपणम् (त्वचायाः आरोपणम्) = त्वचा का प्रत्यारोपण। नासिकारोपणम् (नासिकाया: आरोपणम्) = नासिका का आरोपण। कर्णरोपणम् (कर्णस्य आरोपणम्) = कान को पुनः जोड़ना। शल्यक्रिया (त्वचम् उत्पाट्य चिकित्सा करणम्) = चीरफाड़ कर चिकित्सा करना। भैषजरसायनम् (वृक्षाणां रसैः औषधनिर्माणम्) = पेड़- पौधों के रस से औषधि निर्माण की प्रक्रिया। सुदीर्घा (अतिदीर्घा) = लम्बी। प्रयुज्यमानानि (प्रयोगे आगतानि) = प्रयोग में आने वाले। प्रकाशनिस्सारणक्रिया (प्रकाशसंश्लेषणस्य क्रिया) = प्रकाश से संश्लेषण की क्रिया। विसङ्गतिः (असमानता) असमानता। यशदपत्रम् (जस्ता इति धातुविशेष:) = जस्ते की छड़। पारदः (पदार्थ विशेष:) = पारा। कृष्णाङ्गारम् (अर्द्धदग्धकाष्ठस्य खण्डविशेष: येन पुनः ऊर्जा मिलति) = कोयला।

पाठ का हिन्दी- अनुवाद एवं पठितावबोधनम्

(1) (एकस्मिन् विद्यालये आचार्य- छात्राणां मध्ये वैज्ञानिकानां विषये वार्तालापः प्रचलति।)
आचार्यः- पाइथागोरसतः पञ्चदशशतात् वर्षपूर्वम् आचार्य:बोधायनः शुल्बसूत्रे एतस्य प्रमेयस्य प्रयोगं कृतवान्। भारतीयाः अङ्काः अपि ततः पूर्वम् आसन्।
हेमन्तः- महोदय! अपि प्राचीनकाले भारतदेशे वैज्ञानिकाः आसन्?
आचार्यः- भारतदेशः वैदिककालात् एव वैज्ञानिकानां देशः अस्ति। चिकित्सा- अभियान्त्रिकीगणित विज्ञानादिषु क्षेत्रेषु भारतीय- वैज्ञानिकाः बहुः कार्यं कृतवन्तः जया- महोदय! वनस्पतिविज्ञानविषये किं कार्यं भारते अभवत्?
हिन्दी- अनुवाद-
(एकं विद्यालय में आचार्य और छात्रों के बीच वैज्ञानिकों के विषय में बातचीत चलती है।)
आचार्य।- पाइथागोरस से पाँच सौ वर्ष पहले आचार्य बोधायन ने शूल्व सूत्र में इस प्रमेय का प्रयोग किया था। भारतीय अंक भी उससे पहले थे।
हेमन्त- महोदय ! क्या प्राचीनकाल में भारत देश में वैज्ञानिक थे?
आचार्य- भारत देश वैदिक काल से ही वैज्ञानिकों का देश है। चिकित्सा, अभियान्त्रिक (इंजीनियरिंग), गणित, विज्ञान आदि क्षेत्रों में भारतीय वैज्ञानिकों ने बहुत कार्य किये हैं।
जया- महोदय ! वनस्पति- विज्ञान के विषय में भारत में क्या कार्य हुआ है?।

♦ पठितावबोधनम्

निर्देशः- उपर्युक्तं वार्तालापं पठित्वा प्रश्नानाम् उत्तराणि लिखत- प्रश्ना:-
(क) सेवादस्य उपयुक्तं शीर्षकं किम्?
(ख) आचार्य: बोधायन: शुल्बसूत्रे कस्य प्रयोगं कृतवान्? (पूर्णवाक्येन उत्तरत।)
(ग) भारतदेश: केषां देशः अस्ति? (एकपदेन उत्तरत्।)
(घ) विज्ञानादिषु क्षेत्रेषु के बहुः कार्यं कृतवन्तः? (एकपदेन उत्तरत्।)
(ङ) ‘आसन्’ पदे क: लकार:? किं वचनम्?
(च) ‘महोदय:’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) भारतीय वैज्ञानिकाः।
(ख) आचार्य : बोधायन: शुल्बसूत्रे प्रमेयस्य प्रयोगं कृतवान्।
(ग) वैज्ञानिकानाम्।
(घ) भारतीय- वैज्ञानिकाः।
(ङ) लङ्लकारः, बहुवचनम्।
(च) महा + उदय:।

(2)
आचार्यः- महर्षिः पराशरः ‘वृक्षायुर्वेदः’ ग्रन्थे वनस्पतीनां वर्गीकरणं कृतवान्। वृक्षेषु प्रकाशनिस्तारण क्रियायाः (प्रकाशसंश्लेषणम्) पर्णस्य अवान्तर- भागानाम् (प्लाजमाइत्यादीनाम्) अपिवर्णनं पराशरः कृतवान्।
कृष्णः- अपि प्राचीनकाले विद्युत्कोशः (बैट्री) अपि आसीत् किम्?
आचार्यः- अवश्यमेव आसीत्। ताम्रपत्रं यशदपत्रं कृष्णाङ्गारचूर्ण पारद- इत्यादीनां संयोगेन विद्युद् उत्पन्ना भवति इति महर्षिः अगस्त्यः लिखितवान्।
चेतनः- महोदय! वदतु कृपया अस्माकं भारते गणितविषये अन्यत् किं प्रमुख कार्यम् अभवत्?
हिन्दी- अनुवाद-
आचार्य।- महर्षि पराशर ने ‘वृक्षायुर्वेद’ ग्रन्थ में वनस्पतियों का वर्गीकरण किया है। वृक्षों में प्रकाश सेसंश्लेषण की क्रिया का तथा पत्ते के अन्य भागों (प्लाज्मा आदि) का भी वर्णन पराशर ने किया है।
कृष्ण- क्या प्राचीन काल में विद्युत् का सञ्चित भण्डार (बैट्री) भी था?
आचार्य- अवश्य ही था। ताँबे के तार (छड़), जस्ते की छड़, कोयला, पारा आदि के संयोग से विद्युत् उत्पन्न होती है, ऐसा महर्षि अगस्त्य ने लिखा है।
चेतन- महोदय ! कृपया बताइए, हमारे भारत में गणित- विषय में अन्य क्या प्रमुख कार्य हुआ है?

♦ पठितावबोधनम्

निर्देशः- उपर्युक्तं वार्तालापं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) ‘वृक्षायुर्वेदः’ इति ग्रन्थः कः लिखितवान्?
(ख) वृशेषु प्रकाशनिस्तारणक्रियायाः वर्णनं कः कृतवान्?
(ग) विद्युत् उत्पादनविषये क; लिखितवान्?
(घ) महर्षिः पराशरः केषां वर्गीकरणं कृतवान्?
(ङ) ‘महर्षि:’ पर्दस्य सन्धिविच्छेदं कुरुत।
(च) ‘अभवत् पदे कः लकार:? किं वचनम्?
उत्तर:
(क) ‘वृक्षायुर्वेदः’ इति ग्रन्थ: महर्षिः पराशरः लिखितवान्।
(ख) वृशेषु प्रकाशनिस्तारणक्रियायाः वर्णनं महर्षिः पराशरः कृतवान्।
(ग) विद्युत् उत्पादनविषये महर्षि: अगस्त्यः लिखितवान्।
(घ) महर्षिः पराशरः वनस्पतीनां वर्गीकरणं कृतवान्।
(ङ) महा + ऋषिः।
(च) ललकार:, एकवचनम्।

(3)
आचार्यः- प्राचीन भारतीयः महान् गणितज्ञः आर्यभट्टः प्रकाशस्य गतिं सम्यक् जानाति स्म। पृथ्वीगोलाकारा अस्ति। पृथ्वी स्व अक्षे भ्रमति, तेन एव दिवारात्री भवतः। पृथ्वी सूर्यस्य परिक्रमा करोति, तेन एव षड् ऋतवः भवन्ति। सप्ताहे दिनानां क्रमः, प्रकाशस्य गतिः, कालगणना, खगोलविज्ञानं, त्रिकोणमिति इत्यादिषु क्षेत्रेषु आचार्यः आर्यभट्टः बहुकार्य
कृतवान्।
आदित्यः- आचार्य! किं भास्कर: अपि गणित- विषये कार्यं कृतवान्?
हिन्दी- अनुवाद-
आचार्य- प्राचीन भारतीय महान् गणितज्ञ आर्यभट्ट प्रकाश की गति को अच्छी प्रकार से जानते थे। पृथ्वी गोलाकार है। पृथ्वी अपनी धुरी (अक्ष) पर घूमती है, उसी से दिन- रात होते हैं। पृथ्वी सूर्य। की परिक्रमा करती है, उसी से छ: ऋतुएँ होती हैं। सप्ताह में दिनों का क्रम, प्रकाश की गति, काल- गणना, खगोल- विज्ञान, त्रिकोणमिति आदि क्षेत्रों में आचार्य आर्यभट्ट ने बहुत कार्य किया है।
आदित्य- हे आचार्य ! क्या भास्कर ने भी गणित के विषय में कार्य किया है?

♦ पठितावबोधनम् प्रश्न:

अधोलिखितंगद्यांश अवधानेन पठित्वा प्रश्नानाम् उत्तराणि ददातु
(क) उपरोक्तगद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) प्राचीन भारतीय महान् गणितज्ञः कः आसीत?
(ग) दिवारात्रौं केन भवत:।
(घ) ‘प्रकाशस्य’ इति शब्दे का विभक्ति:? किं वचनम्?
(ङ) पृथ्वी कीदृशी अस्ति?
(च) ऋतव: कति सन्ति।
(छ) पृथ्वी कस्य परिक्रमाम् करोति?
उत्तर:
(क) महान् गणितज्ञ: आर्यभट्टः।
(ख) प्राचीन भारतीय महान् गणितज्ञ: आर्यभट्टः आसीत्।
(ग) पृथ्वी स्व अक्षेभ्रमति, तेन एव दिवारात्रौ भवतः।
(घ) षष्ठी विभक्तिः एकवचनम्।
(ङ) पृथ्वी गोलाकारा अस्ति।
(च) ऋतवः षड् सन्ति।
(छ) पृथ्वी सूर्यस्य परिक्रमा करोति।

(4)
आचार्यः- आम! गुरुत्वाकर्षणसिद्धान्तं (पै) इति गणितचिह्नस्य मानं त्रैराशिक- नियमादीन् भास्कराचार्यः प्रतिपादितवान्।
नीता- महोदय! चिकित्साक्षेत्रे अस्माकं पूर्वजानां ज्ञानं कीदृशम् आसीत्?
आचार्यः- शल्यचिकित्सायाः जनकः आचार्यः सुश्रुतः प्रायशः सर्वाः शल्यक्रियाः करोति स्म। यथा- त्वचारोपणम् (प्लास्टिक सर्जरी), नासिकारोपणम् कर्णरोपणम् तन्त्रिकाचिकित्सा,। नेत्रचिकित्सा इत्यादयः। शल्यक्रियायां यानि उपकरणानि सुश्रुतेन प्रयुक्तानि तानि एव। उपकरणानि तथैव आधुनिक- चिकित्साक्षेत्रे प्रयुज्यन्ते।
हिन्दी- अनुवाद-
आचार्य- हाँ, गुरुत्वाकर्षण का सिद्धान्त, ‘पै’ (TC) गणित में प्रयुक्त इस चिह्न का स्वरूप, त्रैराशिक नियम आदि को भास्कराचार्य ने प्रतिपादित किया है।
नीता- महोदय ! चिकित्सा के क्षेत्र में हमारे पूर्वजों का ज्ञान कैसा था?
आचार्य- शल्य- चिकित्सा के जनक आचार्य सुश्रुत प्राय: सभी शल्य- क्रियाएँ करते थे। जैसे—त्वचा का प्रत्यारोपण (प्लास्टिक सर्जरी), नाक का आरोपण, कान को पुनः जोड़ना, तन्त्रिका चिकित्सा, नेत्र चिकित्सा आदि। शल्य- क्रिया (चीरफाड़) में जिन उपकरणों को सुश्रुत के द्वारा प्रयोग में लिया गया, वे ही उपकरण उसी प्रकार से आधुनिक चिकित्सा के क्षेत्र में प्रयुक्त होते हैं।

♦ पठितावबोधनम्

निर्देश:- उपर्युक्तं वार्तालापं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) उपर्युक्तगद्यांशस्य उपयुक्तं शीर्षकं किम्।
(ख) शल्यचिकित्सायाः जनकः कः आसीत्?
(ग) आचार्य: सुश्रुतः प्रायश: का: क्रिया: करोति स्म?
(घ) त्रैराशिकनियमान् कः प्रतिपादितवान्?
(ङ) सुश्रुतेन प्रयुक्तानि उपकरणानि अधुना कुत्र प्रयुज्यन्ते?
(च) ‘तथैव’ पदस्य सन्धिविच्छेदं कुरुत।
(छ) ‘पूर्वजानाम्’ पदे का विभक्ति:? किं वचनम्?
उत्तर:
(क) शल्यचिकित्सक: आचार्य: सुश्रुतः।
(ख) शल्यचिकित्सायाः जनकः आचार्य: सुश्रुतः आसीत्।
(ग) आचार्य: सुश्रुतः प्रायशः सर्वाः शल्यक्रियाः करोति स्म।
(घ) त्रैराशिकनियमान् भास्कराचार्य : प्रतिपादितवान्।
(ङ) सुश्रुतेन प्रयुक्तानि उपकरणानि अधुना आधुनिक- चिकित्सा क्षेत्रे प्रयुज्यन्ते।
(च) तथा + एव।
(छ) षष्ठी विभक्ति:, बहुवचनम्।

(5)
भरतः- आचार्य! चरकः अपि भैषजरसायनं, ज्वालापरीक्षणं, वनस्पति आधारिता च चिकित्सा पद्धतिं निर्दिष्टवान्।
गरिमा- महोदय। प्राचीनभारतीयवैज्ञानिकानां नामानि तेषाम् अविष्काराः च विस्तरेण कुत्र लभ्यन्ते।
आचार्यः- भारतस्य वैज्ञानिकपरम्परा सुदीर्घास्ति। तस्याः परिचयः संस्कृतस्य प्राचीनग्रन्थेषु प्राप्यते।
नीता- भारतीयचिकित्सापद्धतयाः कानि- कानि अङ्गानि सन्ति?
आचार्यः- भारतीयचिकित्साया: अष्टौ अङ्गानि सन्ति।

हिन्दी- अनुवाद-
भरत- आचार्य ! चरक ने भी पेड़- पौधों के रस से औषधि- निर्माण करना, ज्वाला (अग्नि) परीक्षण और वनस्पतियों पर आधारित चिकित्सा पद्धति का निर्देश किया है।
गरिमा- महोदय ! प्राचीन भारतीय वैज्ञानिकों के नाम और उनके आविष्कारों का विस्तारपूर्वक वर्णन कहाँ प्राप्त होता है?
आचार्य- भारत की वैज्ञानिक- परम्परा बहुत लम्बी है। उनका परिचय संस्कृत के प्राचीन ग्रन्थों में प्राप्त होता।
नीता- भारतीय चिकित्सा पद्धति के कौन- कौनसे अङ्ग हैं?
आचार्य– भारतीय चिकित्सा के आठ अंग हैं।

♦ पठितावबोधनम्

निर्देशः- उपर्युक्तं वार्तालापं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्।
(ख) वनस्पति आधारित चिकित्सा पद्धतिं क: निर्दिष्टवान्?
(ग) भारतस्य वैज्ञानिकपरम्परा कीदृशी अस्ति?
(घ) भारतस्य वैज्ञानिकपरम्परायाः परिचयः कुत्र प्राप्यते?
(ङ) भारतीयचिकित्सायाः कति अङ्गानि सन्ति?
(च) ‘लभ्यन्ते’ पदे क: लकार:? किं वचनम्?
(छ) ‘अष्टौं अङ्गानि’- इत्यत्र विशेषणं किम्?
उत्तर:
(क) भारतीयवैज्ञानिकाः।
(ख) वनस्पति आधारिता चिकित्सापद्धतिं चरक; निर्दिष्टवान्।
(ग) भारतस्य वैज्ञानिकपरम्परा सुदीर्घा अस्ति?।
(घ) भारतस्य वैज्ञानिकपरम्पराया: परिचयः संस्कृतस्य प्राचीनग्रन्थेषु प्राप्यते।
(ङ) भारतीयचिकित्सायाः अष्टौं अङ्गानि सन्ति।
(च) लट्लकारः, बहुवचनम्।
(छ) अष्टौ।

(6)
नीता- एकस्मिन्नेव ग्रन्थे अष्टौ अङ्गानि केन निरूपितानि?
आचार्यः- वाग्भट्टेन। असौ वाग्भट्टः रणस्तम्भपुरस्य (रणथम्भौरः)
धीर- वीरः हम्मीरस्य पितामहः आसीत्।
आदित्यः- राजस्थानस्य खगोलशास्त्री, ज्योतिषाचार्यः कः आसीत्?।
आचार्यः- ब्रह्मगुप्तः राजस्थानस्य खगोलशास्त्री, ज्योतिषाचार्यः च आसीत्। तस्य ग्रन्थस्य नाम ब्रह्मस्फुटसिद्धान्तः अस्ति। अस्मिन् ग्रन्थे सूर्यवेधस्य प्रक्रिया विधिवद् वर्णिता। चन्द्रसूर्ययोः ग्रहणस्य गणना अस्मिन् ग्रन्थे विस्तारेण उल्लेखितास्ति। ब्रह्मगुप्तेन ज्योतिषयन्त्रशालायाम् अनेकयन्त्राणाम् उल्लेखः कृतः।

हिन्दी- अनुवाद-
नीता- एक ही ग्रन्थ में आठ अंगों का वर्णन किसने किया हैं?
आचार्य- वाग्भट्ट ने। यह वाग्भट्ट रणथम्भौर के धीर- वीर राजा हम्मीर के दादा थे।
आदित्य- राजस्थान के खगोलशास्त्री और ज्योतिषाचार्य कौन थे?
आचार्य- ब्रह्मगुप्त राजस्थान के खगोलशास्त्री और ज्योतिषाचार्य थे। उनके ग्रन्थ का नाम ‘ब्रह्मस्फुटसिद्धान्त’ है। इस ग्रन्थ में सौरमण्डल की प्रक्रिया का विधिवत् वर्णन है। चन्द्र और सूर्य ग्रहण की गणना का इस ग्रन्थ में विस्तार से उल्लेख है। ब्रह्मगुप्त ने ज्योतिष यन्त्रशाला में अनेक यन्त्रों का उल्लेख किया है।

♦ पठितावबोधनम्

निर्देशः- उपर्युक्तं वार्तालापं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्।
(ख) वाग्भट्टः कस्य पितामहः आसीत्?
(ग) ब्रह्मगुप्तस्य ग्रन्धस्य किम् नाम?
(घ) सूर्यवेधस्य प्रक्रिया केन वर्णिता?
(ङ) कस्मिन् ग्रन्थे सूर्यचन्द्रयो: ग्रहणस्य गणना वर्तते?
(च) ‘चन्द्रसूर्ययो:’ पदस्य समासविग्रहं कुरुत।
(छ) ‘ज्योतिषाचार्य:’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) वाग्भट्टः ब्रह्मगुप्तश्च।
(ख) वाग्भटः रणथम्भौरस्य नृपस्य हम्मीरस्य पितामहः आसीत्।
(ग) ब्रह्मगुप्तस्य ग्रन्थस्य नाम ‘ब्रह्मस्फुटसिद्धान्त:’ वर्तते।
(घ) सूर्यवेधल्य प्रक्रिया ब्रह्मगुप्तेन वर्णिता।
(ङ) ब्रह्मस्फुटसिद्धान्तग्रन्थे सूर्यचन्द्रयोः ग्रहणस्य गणना वर्तते?
(च) चन्द्रस्य च सूर्यस्य च।
(छ) ज्योतिष + आचार्य:।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *