RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा

हेलो स्टूडेंट्स, यहां हमने राजस्थान बोर्ड Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा सॉल्यूशंस को दिया हैं। यह solutions स्टूडेंट के परीक्षा में बहुत सहायक होंगे | Student RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा pdf Download करे| RBSE solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा notes will help you.

Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 पाठ्यपुस्तक के प्रश्नोत्तर

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 मौखिकप्रश्नाः

प्रश्न 1.
अधोलिखितानां पदानाम् उच्चारणं कुरुत
स्वदुग्धेन
पञ्चगव्यस्य
पौष्टिकम्
मिष्ठान्नम्
उच्चारयति
अनपत्यतायाः
विचर्चिकारोगस्य
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि वदत
(क) धेनुः माता कथम् अस्ति?
उत्तरम्:
धेनुः मातृवत् स्वदुग्धेन मानवान् पोषयति, अतः सा माता अस्ति

(ख) वशिष्ठस्य धेनोः नाम किम्?
उत्तरमू:
वशिष्ठस्य धेनोः नाम नन्दिनी

(ग) गोरक्षार्थं कानि कार्याणि प्रचलन्ति?
उत्तरम्:
गोरक्षार्थं हस्ताक्षरमभियानं गोशालानां स्थापनादयः बहवः अभियाना: प्रचलन्ति।

(घ) गोमूत्रस्य प्रयोगः कुत्र भवति?
उत्तरम्:
गोमूत्रस्य प्रयोगः अनेकासु औषधिषु भवति

(ङ) पाठात् का शिक्षा मिलति?
उत्तरम्:
पाठात् गोसेवायाः गोरक्षायाः च शिक्षा मिलति

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 लिखितप्रश्नाः

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) शस्यानां वृद्धि केन जायते?
त्तरम्:
गोमयेन

(ख) शिवस्य वाहनः कः अस्ति?
उत्तरम्:
नन्दी वृषभः (शिवस्य वाहन: नन्दी वृषभः अस्ति)

(ग) गावो कस्य मातरः?
उत्तरम्:
विश्वस्य

(घ) कः धेनू: अचारयत्?
उत्तरम्:
श्रीकृष्णः

(ङ) भगवतः ऋषभदेवस्य चिह्न किम्?
उत्तरम्:
वृषभः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) कस्याः धेनोः महत्त्वं अधिकम् अस्ति?
उत्तरम्:
कपिलायाः धेनोः महत्त्वं अधिकम् अस्ति

(ख) पञ्चगव्यस्य नामानि लिखते?
उत्तरम्:
धेनोः मूत्रं, पुरिषं, दुग्धं, दधि, घृतं च

(ग) दुग्धात् कानि जायन्ते?
उत्तरम्:
दुग्धात् दधिः, नवनीतं, घृतं, तक्रे मिष्ठान्नं च जायन्ते

(घ) गोमयस्य उपयोगः कुत्र भवति?
उत्तरम्:
गोमयस्य उपयोगः गृहान् पवित्रीकर्तुं, जैविको उर्वरकरूपे च भवति

(ङ) दिलीपः पुत्रं कथं प्राप्तवान्?
उत्तरम्:
दिलीपः नन्दिनीधेनोः सेवां कृत्वा पुत्रं प्राप्तवान्

प्रश्न 3.
अधोलिखितशब्दानां साहाय्येन रिक्तस्थानानि पूरयत
श्रीकृष्णः, मातरः, कपिलायाः, दुग्धगावः, सुपाच्यम्
उत्तरम्:
(क) गावो विश्वस्य मातरः नद्यःसजीव आल इन वन
(ख) श्रीकृष्णः धेनूः अचारयत्
(ग) परोपकाराय दुहन्ति गावः
(घ) धेनूनां दुग्धम् शिशुभ्यः पौष्टिकं भवति
(ङ) तासु कपिलायाः धेनोः महत्त्वम् अधिकं भवति

प्रश्न 4.
उदाहरणमनुसृत्य अधोलिखितपदेषु प्रथमाद्वितीया-षष्ठीविभक्तेः शब्दान् चित्वा लिखत
(पूजाम्, अस्माकम्, वृक्षाः, मानवान्, आर्यसमाजस्य, नद्यः, गावः, धेनूनाम् विष्णोः, वशिष्ठस्य, दुग्ध्, ताम्, गोशालानाम्, जनाः, कृषका:)
उत्तरम्:

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 1
प्रश्न 5.
भिन्नप्रकृतिकपदं चिनुत
(क) दुग्धम्, फलरसम्, दधिः, घृतम्
(ख) धेनूः, गौः, सुरभिः, अजा
(ग) तादृक्, खादति, पिबति, यच्छति
(घ) मधुरम्, सुपाच्यम्, विश्वस्य, बलवर्धकम्
उत्तरम्:
(क) फलरसम्
(ख) सुरभिः
(ग) तादृक्
(घ) विश्वस्य

योग्यता-विस्तारः
(क) पाठ-विस्तारःभारतीय जीवन में गायों के प्रति स्नेह और आदर था। भारत के प्राचीन राज्यों में गौशाला-विभाग के व्यय का पृथक् से प्रावधान था। इस समय भी राज्य-सरकार और केन्द्र सरकार द्वारा समय-समय पर गौशालाओं के लिए अनुदान दिया जाता है। अनेकों राज्यों में गौवंश के वध के ऊपर प्रतिबन्ध हैं। भारतीय संविधान में भी राज्य के नीति-निर्देशक तत्त्वों में गौ-रक्षा का प्रावधान है। मध्यकालीन समय से गो-हत्या पर प्रतिबन्ध हेतु अनेक आन्दोलन चल रहे हैं। आर्य समाज के संस्थापक महर्षि दयानन्द सरस्वती के द्वारा ‘गोकरुणानिधि’ ग्रन्थ लिखा गया है, उसमें गायों की उपयोगिता के विषय में विस्तारपूर्वक वर्णन है। गो-रक्षा के लिए हस्ताक्षर-अभियान, गोशालाओं की स्थापना, विश्वमंगल गो ग्राम यात्रा आदि बहुत से अभियान चल रहे हैं। राजस्थान में वर्तमान में अनेकों संचालित गौशालाएँ यथा

1. श्री गोधाम महातीर्थ आनन्दवन, पथमेडा, सांचौर (जालौर)
2. श्री मनोरमा गोलोक तीर्थं, नन्दगाँव, रेवदर (सिरोही)
3. परम पूज्य माधव गौ-विज्ञान अनुसन्धान केन्द्र, नौगावां (भीलवाड़ा)

संस्कृत-साहित्य में गाय को गो, सुरभि, कामधेनु, पूज्या, विश्व की आयु, रुद्रों की माता, वसुओं की पुत्री, अदितिपुत्रों की बहिन और सभी देवों की पूज्य कहा जाता है। हम भी गायों के उपकारों का स्मरण करके उनके लिए। प्रणाम करते हैं।

(ख) भाषा-विस्तारः दा (देना) उभयपदी (परस्मैपदस्य रूपाणि)

लट्लकारः
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 2
लोट्लकारः
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 3
लङ्लकारः
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 4
विधिलिङ्लकार
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 5
लुट्लकारः
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 6

धेनु (उकारान्त स्त्रीलिङ्गशब्दः)
RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 7

(ग) धेनोः चित्रं दृष्ट्वा दशवाक्यानि लिखत

RBSE Solutions for Class 8 Sanskrit रञ्जिनी Chapter 17 धेनुमहिमा - 8
  1. भारतदेश धेनुः मातृवत् पूजनीया अस्ति
  2. भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति
  3. कपिलायाः धेनोः महत्त्वम् अधिकमस्ति
  4. धेनुदुग्धं सुपाच्यं पौष्टिकं बलवर्धकं च भवति
  5. गोमूत्रम् अनेकासु औषधिषु प्रयुक्तं भवति
  6. गोमयेन वयं स्वगृहान् पवित्रीकुर्मः
  7. पञ्चगव्यस्य उपयोगः विविधरोगाणां निवारणाय भवति
  8. धेनुः अस्माकं मातृवत् रक्षां करोति
  9. श्रीकृष्णः धेनूः अचारयत्
  10. धेनवः विश्वस्य मातरः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः
1. ‘धेनुमहिमा’ पाठस्य क्रमः अस्ति
(क) एकादशः
(ख) त्रयोदशः
(ग) पञ्चदशः
(घ) सप्तदशः

2. “अत एव धेनुभिः सह मातृतुलना कृता”-रेखांकितपदे विभक्तिः वर्तते
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) षष्ठी

3. “गोमूत्रं औषधिषु अपि प्रयुक्तं भवति”-अत्र अव्ययपदम् अस्ति
(क) अपि
(ख) भवति
(ग) गोमूत्रं
(घ) प्रयुक्तम्

4. महर्षेः वशिष्ठस्य धेनोः नाम आसीत्
(क) सौदामनी
(ख) कपिला
(ग) नन्दिनी
(घ) वन्दना

5. तासु कपिलायाः धेनोः महत्त्वम् अधिकं भवति अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) धेनोः
(ख) अधिकं
(ग) महत्त्वम्
(घ) तासु।

6. भारतीयाः जनाः धेनुं किम् कथयन्ति?
(क) पितरम्
(ख) मातरम्
(ग) भ्रातारम्
(घ) स्वसा

7. नन्दी वृषभः कस्य वाहनम् अस्ति?
(क) शिवस्य
(ख) विष्णोः
(ग) वशिष्ठस्य
(घ) ऋषभदेवस्य

8. कस्य नृपस्य अनपत्यतायाः निराकरणं धेनुना नन्दिन्या कृतम्?
(क) दशरथस्य
(ख) रामस्य
(ग) दिलीपस्य
(घ) दुष्यन्तस्य
उत्तराणि:
1. (घ)
2. (ख)
3. (क)
4. (ग)
5. (घ)
6. (ख)
7. (क)
8. (ग)

मञ्जूषात् पदानि चित्वा रिक्तस्थानानि पूरयत
धेनू:, मातरम्, श्रद्धां, स्वगृहान्
1. जनाः धेनुं………..इति कथयन्ति
2. श्रीकृष्णः…………अचारयत्
3. गोमयेन वयं………..पवित्रीकुर्मः
4. वयं धेनुषु………..प्रदर्शयाम
उत्तराणि:
1, मातरम्
2. धेनूः
3. स्वगृहान्
4. श्रद्धां

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 अतिलघूत्तरात्मकप्रश्नाः

(एकपदेन उत्तरत)
प्रश्न 1.
काः धेनवः अनेकवर्णीयाः भवन्ति?
उत्तरम्:
भारतीयाः

प्रश्न 2.
मातृतुलना काभिः सह कृता?
उत्तरम्:
धेनुभिः सह

प्रश्न 3.
गोमयेन केषां वृद्धिः जायते?
उत्तरम्:
शस्यानाम्

प्रश्न 4.
अस्माकं प्रियाजननी का?
उत्तरम्:
धेनुः

RBSE Class 8 Sanskrit रञ्जिनी Chapter 17 लघूत्तरात्मकप्रश्नाः

(पूर्णवाक्येन उत्तरत)
प्रश्न 1.
धेनुः कथं मातृवत् मानवान् पोषयति?
उत्तरम्:
यथा माता स्वदुग्धेन पुत्रान् पोषयति तथैव धेनुः स्वदुग्धेन मानवान् पोषयति

प्रश्न 2.
श्रीकृष्णः कस्मात् ‘गोपालः’ इति नाम्ना प्रसिद्धः अभवत्?
उत्तरम्:
श्रीकृष्णः धेनू: अचारयत्, अतः सः ‘गोपालः’ इति नाम्ना प्रसिद्धः अभवत्

प्रश्न 3.
धेनोः कृते समाजस्य का निराकरणीया?
उत्तरम्:
धेनोः कृते समाजस्य उपेक्षावृत्ति: निराकरणीया

प्रश्न 4.
वयं कासु स्वश्रद्धां प्रदर्शयाम?
उत्तरम:
वयं धेनुषु स्वश्रद्धां प्रदर्शयाम

प्रश्नः 5.
रेखांकितपदानि आधृत्य प्रश्न-निर्माणं कुरुत
(i) माता पुत्रान् स्वदुग्धेने पोषयति
(ii) भारतीयाः जनाः धेनुं मातरं कथयन्ति
(iii) कपिलायाः धेनोः महत्त्वम् अधिकं भवति
(iv) गोमूत्रं औषधिषु अपि प्रयुक्तं भवति
(v) गोमयेन वयं स्वगृहान् पवित्रीकुर्मः
(vi) विष्णो: परमधाम्नि भूरिशृङ्गा धेनवः न्यवसन्
(vii) वयं धेनुषु स्व श्रद्धां प्रदर्शयाम्
उत्तरम्:
प्रश्न-निर्माणम्
(i) माता पुत्रान् केन पोषयति?
(ii) भारतीयाः जनाः धेनुं किम् कथयन्ति?
(iii) कस्याः धेनो: महत्त्वम् अधिकं भवति?
(iv) किम् औषधिषु अपि प्रयुक्तं भवति?
(vi) कस्य परमधाम्नि भूरिशृङ्गा धेनवः न्यवसन्?
(vii) वयं केषु स्व श्रद्धां प्रदर्शयाम्?

प्रश्न:6.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत
(क) धेनुः स्वदुग्धेन मानवान् पोषयति । (कम्/कान्)
(ख) श्रीकृष्णः धेनूः अचारयत् । (क:/का)
(ग) धेनुदुग्धम् एव सर्वाधिकं पौष्टिकं भवति । (कम्/किम्)
(घ) गौः अस्माकं मातृवत् रक्षां करोति । (का/कौ)
(ङ) शिवस्य वाहनः नन्दी वृषभः एव । (कस्य/कस्याः)
उत्तरम्:
प्रश्ननिर्माणम्
(क) धेनुः स्वदुग्धेन को पोषयति?
(ख) कः धेनू: अचारयत्?
(ग) किम् एव सर्वाधिकं पौष्टिकं भवति?
(घ) का अस्माकं मातृवत् रक्षां करोति?
(ङ) कस्य वाहनः नन्दी वृषभः एव?

प्रश्नः7.
समानार्थक पदानि मेलयत
(i) पुरीषम्            –            अभीष्टानाम्
(ii) पाण्डुरोगः       –             पुत्रः।
(iii) वृषभः            –            पीतज्वरः
(iv) अपत्यम्         –            गोमयम्
(v) तक्रम्             –            बलीवर्दः
(vi) मनोरथानाम्    –            कट्वरम्
उत्तरम्:
(i) पुरीषम्            –           गोमयम्
(ii) पाण्डुरोग        –          पीतज्वरः
(iii) वृषभः            –          बलीवर्दः
(iv) अपत्यम्         –          पुत्रः।
(v) तक्रम              –         कट्वरम्
(vi) मनोरथानाम्    –       अभीष्टानाम्

पाठ-परिचय
प्राचीन काल से ही भारत में गाय को माता के रूप में पूजा जाता रहा है। गाय का न केवल दूध ही अपितु इसके मूत्रादि से पञ्चगव्य के रूप में बनने वाली औषधियाँ जीवन एवं स्वास्थ्य के लिए अत्यन्त लाभकारी हैं। प्रस्तुत पाठ में गाय की महिमा का एवं उसकी उपयोगिता का वर्णन किया गया है।

पाठ के कठिन
शब्दार्थ-मृदु (मधुरं) = मीठा। सुपाच्यं (सम्यक् पचनम्) = अच्छी तरह से पचने योग्य। तादृक् (तथा प्रकारेण) = उस प्रकार। पुरीषम् (गोमयम्) = गोबर। पाण्डुरोगः (पीत ज्वरः) = पीलिया। विचर्चिका (चेचकं रोगस्य इति नाम) = चेचक। वृषभः (बलीवर्द:) = बैल। अपत्यम् (पुत्रः) = सन्तान। मनोरथानाम् (अभीष्टानाम्) = मन की इच्छाओं का। भूरिशृङ्गा बहवः शृङ्गा) = अधिक सींग वाली। जैविक (जीवयुक्त) = जीवों से उत्पन्न प्राकृतिक खाद। तक्रं (कट्वरम्) = छाछ। नवनीतं (हैयङ्गवीनम्) = मक्खन। ऊर्वरकं (पादपानां खाद्यं रसायनं च) = खाद।

पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्

(1) माता पुत्रान् स्वदुग्धेन पोषयति तथा धेनुः अपि स्वदुग्धेन मानवान् पोषयति अत एव भारतीयाः जनाः तां धेनु मातरम् इति कथयन्ति। गावो विश्वस्य मातरः। श्रीकृष्णः धेनूः अचारयत्। अतः सः गोपालः इति नाम्ना प्रसिद्धः अभवत्।

भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति। तासु कपिलायाः धेनोः महत्त्वम् अधिकं भवति। मातृदुग्धानन्तरं धेनुदुग्धम् एवं सर्वाधिकं सुपाच्यं, पौष्टिकं, बलवर्धकं च भवति। अतएव धेनुभिः सह मातृतुलना कृता। दुग्धात् दधिः, नवनीतं, घृतं, तक्रं, मिष्ठान्नं च जायन्ते।

हिन्दी-अनुवाद-जिस प्रकार माता पुत्रों को अपने दूध से पालती है, उसी प्रकार गाय भी अपने दूध से मनुष्यों को पालती है, इसीलिए भारतीय लोग उसको गाय-माता कहते हैं। गायें संसार की (सभी की) माताएँ हैं। श्रीकृष्ण गायों को चराते थे। इसलिए वे ‘गोपाल’ नाम से प्रसिद्ध हुए।

भारतीय गायें अनेक वर्षों की होती हैं। उनमें कपिला गाय का महत्त्व अधिक होता है। माता के दूध के बाद गाय का दूध ही सबसे अधिक अच्छी तरह से पचने योग्य, पौष्टिक और बलवर्धक होता है। इसीलिए गायों के साथ माता की तुलना की गई है। दूध से दही, मक्खन, घी, छाछ और मिठाई बनती हैं।

♦ पठितावबोधनम्

निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) धेनुः स्वदुग्धेन कान् पोषयति?
(ख) के धेनुं मातरं कथयन्ति?
(ग) कस्याः धेनोः महत्त्वम् अधिकं भवति?
(घ) धेनुदुग्धं कीदृशं भवति?
(ङ) दुग्धात् किम् किम् जायते?
(च) “धेनुभिः’ पदे का विभक्तिः? किं वचनम्?
उत्तर:
(क) धेनुः स्वदुग्धेन मानवान् पोषयति।
(ख) भारतीयाः जनाः धेनुं मातरं कथयन्ति।
(ग) कपिलायाः धेनोः महत्त्वम् अधिकं भवति।
(घ) धेनुदुग्धं सर्वाधिकं सुपाच्यं, पौष्टिकं, बलवर्धकं च भवति।
(ङ) दुग्धात् दधि:, नवनीतं, घृतं, त, मिष्ठान्नं च जायन्ते।
(च) तृतीया विभक्तिः , बहुवचनम्।

(2) तक्रेण घृतेन च प्राणरक्षकाः अनेकाः औषधयः निर्मिताः भवन्ति। भारतीयचिकित्साग्रन्थेषु धेनोः। मूत्रं, पुरीष, दुग्धं, दधि, घृतं पञ्चगव्यरूपेण वर्णितम्। गोमूत्रं अनेकासु औषधिषु अपि प्रयुक्तं भवति। गोमयेन वयं स्वगृहान् पवित्रीकुर्मः। गोमयस्य उपयोगः जैविको ऊर्वरकरूपे अधुनाऽपि क्रियते तेन शस्यानां वृद्धिः जायते।

पञ्चगव्यस्य उपयोगः मानसिक व्याधिषु, कीटनाशक रूपे गृहव्यवस्थाया, पाण्डुरोगस्य, विचर्चिकारोगस्य, प्रमेह रोगस्य, क्षयरोगस्य च निवारणार्थं भवति। अनेन सिद्धयति यत् गौः अनेकेन प्रकारेण अस्माकं मातृवत् रक्षां करोति।

हिन्दी-अनुवाद-छाछ से और घी से प्राण-रक्षक अनेकों औषधियों का निर्माण होता है। भारतीय चिकित्साग्रन्थों में गाय के मूत्र, गोबर, दूध, दही और घी का पञ्चगव्य के रूप में वर्णन किया गया है। गोमूत्र अनेकों औषधियों में भी प्रयुक्त होता है। गोवर से हम अपने घरों को पवित्र करते हैं। गोथर का उपयोग प्राकृतिक खाद के रूप में आज भी किया जाता है, उससे अन्न में वृद्धि होती हैं।

पञ्चगव्य का उपयोग मानसिक रोगों में, कीटनाशक के रूप में घरों की व्यवस्था में, पीलिया रोग को, चेचक रोग का, मधुमेह रोग का और क्षय रोग का निवारण करने के लिए होता है। इससे सिद्ध होता है कि गाय अनेक प्रकार से हमारी माता के समान रक्षा करती हैं।

♦ पठितावबोधनम्

निर्देशः–उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) वयं केन स्वगृहान् पवित्रीकुर्मः?
(ग) मानसिकव्याधिषु कस्य उपयोगः भवति?
(घ) पञ्चगव्यानि कानि सन्ति?
(ङ) गौः अस्माकं कथं रक्षा करोति?
(च) ‘धेनोः’ पदे का विभक्ति:? किं वचनम्?
उत्तर:
(क) धेनो: महत्त्वम्।
(ख) वयं गोमयेन स्वगृहान् पवित्रीकुर्मः।
(ग) मानसिकव्याधिषु पञ्चगव्यस्य उपयोग: भवति।
(घ) पञ्चगव्यानि धेनो: मूत्र, पुरीष, दुग्धं, दधि, घृतं चेति सन्ति।
(ङ) गो: अस्माकं मातृवत् रक्षा करोति।
(च) षष्ठी, एकवचनम्।

अथवा

प्रश्न:-
अधोलिखितं गद्यांश पठित्वा प्रश्नानाम् उत्तराणि लिखत-
भारतीयाः धेनवः अनेकवर्णीयाः भवन्ति। तासु कपिलायाः धेनोः महत्वम् अधिके भवति। मातृदुग्धानन्तरं धेनुदग्धम् एवं सर्वाधिकं सुपाच्य, पौष्टिकं, बलवर्धकं च भवति। अतएव धेनुभिः सह मातृतुलना कृता। दुग्धात् दधिः, नवनीतं, घृतं, तर्क, मिष्ठान्नं च जायन्ते।

तक्रेण घृतेन च प्राणरक्षकाः अनेकाः औषधयः निर्मिताः भवन्ति। भारतीयचिकित्सा ग्रन्थेषु धेनोः। मूत्रं, पुरीषं, दुग्धं, दधि, घृतं पंचगव्यरूपेण वर्णितम्। गौमूत्रं अनेकासु औषधिषु अपि प्रयुक्तं भवति। गोमयेन वयं स्वगृहान् पवित्रीकुर्मः। गोमयस्य उपयोगः जैविको ऊर्वरकरूपे अधुनाऽपि क्रियते तेन शस्यनां वृद्धिः जायते।
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?।
(ख) धेनो: दुग्धात् किम्-किम् जायन्ते? पूर्णवाक्येन उत्तरत।
(ग) कस्याः धेनो; महत्त्वम् अइधकं भवति? एकपदेन उत्तरत।
(घ) केन औषधयः निर्मिताः भवन्ति? एकपदेन उत्तरत।
(ङ) भारतीय धेनवः अनेकावर्णीयाः भवन्ति।
अस्मिन् वाक्ये कर्तृपदं (कर्ता), क्रियापदं (क्रिया) लिखत।
(च) गोमयस्य उपयोग: अधुना कुत्र क्रियते? (एकपदेन उत्तरत)।
उत्तर:
(क) धेनो: महत्त्वम्।
(ख) धेनोः दुग्धात् दधिः, नवनीतं, घृतं, तक्रं, मिष्ठान्नं च जायन्ते।
(ग) कपिलाया: धेनोः।
(घ) तक्रेण घृतेन च।
(ङ) ‘धेनवः’ इति कर्तृपदम्, ‘भवन्ति’ इति क्रियापदम्।
(च) जैविको ऊर्वरकरूपे।

(3)
विष्णोः परमधाम्नि भूरिशृङ्गा धेनवः न्यबसन्। भगवतः ऋषभदेवस्य चिह्नम् अपि धेनोः अपत्यं वृषभः एव। भगवतः शिवस्य वाहनोऽपि नन्दी वृषभ: एव। भूपतेः दिलीपस्य अनपत्यतायाः निराकरणमपि महर्षेः वशिष्ठस्य धेनुना नन्दिन्या एवं कृतम्। कामधेनुः एतादृशी गौ-रूपेण वर्णिता यस्याराधनमात्रेण मानवस्य सकलानां मनोरथाना पूर्तिर्जायते। धेनून गाथामाकण्र्य वयमपि चिनतयाम तासां कृते किमपि कुर्याम। तस्याः कृते समाजस्य उपेक्षावृत्तिः निराकरणीयाः। तद्वंशजासु धेनुषु स्व श्रद्धां प्रदर्शयाम।

उक्तञ्च-

तृणं खादति केदारे, जलं पिबति पल्वले।
दुग्धं यच्छति लोकेभ्यः, धेनुर्ने जननी प्रिया॥

हिन्दी-अनुवाद-विष्णु के परम धाम में बहुत से सींगों वाली गायें रहती थीं। भगवान ऋषभदेव का चिह्न भी गाय का पुत्र बैल ही है। भगवान् शिव का वाहन नन्दी भी बैल ही है। राजा दिलीप की सन्तानहीनता का निराकरण भी महर्षि वशिष्ठ की गाय नन्दिनी के द्वारा ही किया गया। कामधेनु ऐसी गाय के रूप में वर्णित है जिसकी सेवामात्र (नाम लेने) से ही मानव के मन की सभी इच्छाओं की पूर्ति हो जाती हैं। गायों की गाथा को सुनकर हमें भी विचार करना चाहिए कि उनके लिए हम भी कुछ करें। उनके लिए समाज की उपेक्षा वृत्ति का निराकरण करना चाहिए। उनके वंश में उत्पन्न गायों में हम श्रद्धा दिखलावें।

कहा भी गया है-चरागाह (खेत) में घास खाती हैं, तालाब में पानी पीती है और लोगों के लिए दूध देती है—ऐसी हमारी प्रिय गाय-माता है।

♦ पठितावबोधनम्।

निर्देशः-उपर्युक्तं गद्यांशं श्लोकं च पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) विष्णोः परमधाम्नि कीदृश्यः धेनवः न्यवसन्?
(ख) नन्दी वृषभ: कस्य वाहनः अस्ति?
(ग) कस्याः आराधनमात्रेण मनोरथानां पूर्ति: जायते?
(घ) धेनुः कुत्र तृणं खादति?
(ङ) धेनुः केभ्य: दुग्धं यच्छति?
(च) ‘नन्दिन्या’ पदे का विभक्ति:? किं वचनम्?
उत्तर:
(क) विष्णोः परमधाम्नि भूरिशृङ्गाः धेनवः न्यवसन्।
(ख) नन्दी वृषभ: भगवतः शिवस्य वाहनः अस्ति।
(ग) कामधेनो: आराधनमात्रेण मनोरथाना पूर्ति: जायते।
(घ) धेनुः केदारे तृणं खादति।
(ङ) धेनु: लोकेभ्य: दुग्धं यच्छति।
(च) तृतीया विभक्तिः , एकवचनम्।

All Chapter RBSE Solutions For Class 8 Sanskrit Hindi Medium

All Subject RBSE Solutions For Class 8 Hindi Medium

Remark:

हम उम्मीद रखते है कि यह RBSE Class 8 Sanskrit Solutions in Hindi आपकी स्टडी में उपयोगी साबित हुए होंगे | अगर आप लोगो को इससे रिलेटेड कोई भी किसी भी प्रकार का डॉउट हो तो कमेंट बॉक्स में कमेंट करके पूंछ सकते है |

यदि इन solutions से आपको हेल्प मिली हो तो आप इन्हे अपने Classmates & Friends के साथ शेयर कर सकते है और HindiLearning.in को सोशल मीडिया में शेयर कर सकते है, जिससे हमारा मोटिवेशन बढ़ेगा और हम आप लोगो के लिए ऐसे ही और मैटेरियल अपलोड कर पाएंगे |

आपके भविष्य के लिए शुभकामनाएं!!

Leave a Comment

Your email address will not be published. Required fields are marked *